A 194-3 Śrīmatasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 194/3
Title: Śrīmatasāra
Dimensions: 47 x 13 cm x 151 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/219
Remarks:
Reel No. A 194-3
Inventory No.: 68825
Title Śrīmatasāra
Remarks An alternative title is Śrīmatottara.
Subject Śaiva Tantra
Language Sanskrit
Reference BSP, 4.2. pp. 209 / SSP, p. 151b, no. 5649
Manuscript Details
Script Newari
Material paper
State complete
Size 47.0 x 13.0 cm
Folios 151
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Scribe Daivajña Manohara
Date of Copying SAM (NS) 826
Place of Deposit NAK
Accession No. 2/219
Manuscript Features
śrīmatasāra patra 151
kamalarājabhājuko
A Sanskrit stanza in the colophon states that the MS was part of the collection of Gaṇgādhara.
/// -tasaṃkulaṃ | nāmā ⟪thonmaka⟫[[sādhaka]]bhāsābhi(!), gūḍhārthaṃ naiva budhyate ||
tatra sāraṃ mahādivyaṃ, divyabhāṣoditaṃ tvayā ||
alpajñā ⟪ca⟫ [[pra(!)]]tvahaṃ nātha jñātuṃ vaktuṃ na śakyate |
…
Excerpts
Beginning
❖ oṃ namo mahābhairavāya
prāṇaṃ śaktimayaṃ mahārṇṇavayutaṃ hṛdyā sanair drāvitaṃ,
kṣoṇī vahniṣu vāyubījaracitaṃ, arghīṃ śapūrvvāvṛtaṃ |
nādetyandukalākalāpakalitaṃ devyā nirodhīkṛtaṃ
vaṃde bhairava unma⟪ta⟫[[na]]ḥ kalimaladhvaṃśāya mokṣāya ca ||
sarvveṣāṃ tattvato vyāpī, tattvārūḍhasta(!)māyayā |
māyayāntarasaṃlīnāṃ(!) prakāśayati bhāskaraḥ | (fol. 1v1–2)
End
sarvvavighnavinirmuktaḥ sarvvaduḥkhavivarjitaḥ |
sarvvadvaṃdavihīnaś ca, śatruto na bhayaṃ bhavet ||
sarvvakāmān avāpnoti, sarvvasiddiphalam labhet |
pūjanāt tantrarājasya, labhate śāśvakaṃ(!) padaṃ ||
triḥ(!)kālaṃ maṇḍalaṃ kṛtvā, tantrasāraṃ prapūjayet |
pūjanāt siddhim āpnoti, tuṣyanti ca marīcayaḥ || || (fol. 151r3–5)
Colophon
iti śrīkaṭhanāthāvatārite śrīcandradvīpavinirgate yoginīguhye vidyāpīṭhe śrīmatasāragarbhanirṇṇaya(!) śrīcaturvviṃśasahasrasaṃhitāsārasamuccaye, śrīmatottare, pañcaviṃśatipaṭalaḥ samāptaḥ || || 25 || ||
śrī-īśvarī prītir astu || ||
śrīgaṃgādharabrahmasya(!), śrīmatottaraśa(!)ṃcayaṃ |
śrīsaṃvatsaravarṣasya, kṛṣṇe mārgaśire tathā ||
daivajñamano†holasyaṃ†, lekhyate tu dinaṃ bhavet |
aṣṭamī(!) pūrvvaphālguṇyāṃ, vārasya tu maṃgare(!) || ||
saṃvat 826 mārgavadi 8 pū(!)vvaphālguṇa aṃ(!)gāradina saṃpūrṇṇaṃ || ||
śubham astu || ❁ || (fol. 151r5–8)
Microfilm Details
Reel No. A 194/3
Date of Filming 04-11-1971
Exposures 168
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 11v–12r, 29v–32r, 42v–43r,115v–116r, 120v–121r, 142v–143r, 151v; three exposures of fols. 36v–37r
Catalogued by MS
Date 16-06-2008
Bibliography