A 194-3 Śrīmatasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 194/3
Title: Śrīmatasāra
Dimensions: 47 x 13 cm x 151 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/219
Remarks:


Reel No. A 194-3

Inventory No.: 68825

Title Śrīmatasāra

Remarks An alternative title is Śrīmatottara.

Subject Śaiva Tantra

Language Sanskrit

Reference BSP, 4.2. pp. 209 / SSP, p. 151b, no. 5649

Manuscript Details

Script Newari

Material paper

State complete

Size 47.0 x 13.0 cm

Folios 151

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Scribe Daivajña Manohara

Date of Copying SAM (NS) 826

Place of Deposit NAK

Accession No. 2/219

Manuscript Features

śrīmatasāra patra 151

kamalarājabhājuko

A Sanskrit stanza in the colophon states that the MS was part of the collection of Gaṇgādhara.

/// -tasaṃkulaṃ | nāmāthonmaka⟫[[sādhaka]]bhāsābhi(!), gūḍhārthaṃ naiva budhyate ||

tatra sāraṃ mahādivyaṃ, divyabhāṣoditaṃ tvayā ||

alpajñā ⟪ca⟫ [[pra(!)]]tvahaṃ nātha jñātuṃ vaktuṃ na śakyate |

Excerpts

Beginning

❖ oṃ namo mahābhairavāya

prāṇaṃ śaktimayaṃ mahārṇṇavayutaṃ hṛdyā sanair drāvitaṃ,

kṣoṇī vahniṣu vāyubījaracitaṃ, arghīṃ śapūrvvāvṛtaṃ |

nādetyandukalākalāpakalitaṃ devyā nirodhīkṛtaṃ

vaṃde bhairava unma⟪ta⟫[[na]]ḥ kalimaladhvaṃśāya mokṣāya ca ||

sarvveṣāṃ tattvato vyāpī, tattvārūḍhasta(!)māyayā |

māyayāntarasaṃlīnāṃ(!) prakāśayati bhāskaraḥ | (fol. 1v1–2)

End

sarvvavighnavinirmuktaḥ sarvvaduḥkhavivarjitaḥ |

sarvvadvaṃdavihīnaś ca, śatruto na bhayaṃ bhavet ||

sarvvakāmān avāpnoti, sarvvasiddiphalam labhet |

pūjanāt tantrarājasya, labhate śāśvakaṃ(!) padaṃ ||

triḥ(!)kālaṃ maṇḍalaṃ kṛtvā, tantrasāraṃ prapūjayet |

pūjanāt siddhim āpnoti, tuṣyanti ca marīcayaḥ ||      || (fol. 151r3–5)

Colophon

iti śrīkaṭhanāthāvatārite śrīcandradvīpavinirgate yoginīguhye vidyāpīṭhe śrīmatasāragarbhanirṇṇaya(!) śrīcaturvviṃśasahasrasaṃhitāsārasamuccaye, śrīmatottare, pañcaviṃśatipaṭalaḥ samāptaḥ ||     || 25 ||      ||

śrī-īśvarī prītir astu ||     ||

śrīgaṃgādharabrahmasya(!), śrīmatottaraśa(!)ṃcayaṃ |

śrīsaṃvatsaravarṣasya, kṛṣṇe mārgaśire tathā ||

daivajñamano†holasyaṃ†, lekhyate tu dinaṃ bhavet |

aṣṭamī(!) pūrvvaphālguṇyāṃ, vārasya tu maṃgare(!) ||     ||

saṃvat 826 mārgavadi 8 pū(!)vvaphālguṇa aṃ(!)gāradina saṃpūrṇṇaṃ ||     ||

śubham astu || ❁ || (fol. 151r5–8)

Microfilm Details

Reel No. A 194/3

Date of Filming 04-11-1971

Exposures 168

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 11v–12r, 29v–32r, 42v–43r,115v–116r, 120v–121r, 142v–143r, 151v; three exposures of fols. 36v–37r

Catalogued by MS

Date 16-06-2008

Bibliography